3-3 bhūmipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-3 भूमिपटलम्

bhūmipaṭalam



eṣu yathāvarṇiteṣu trayodaśasu vihāreṣvanugatāḥ sapta bhūmayo veditavyāḥ| ṣaṭ bodhisattvabhūmayaḥ| ekā vyāmiśrā bodhisattva-tāthāgatī-bhūmiḥ| gotrabhūmiḥ| abhimukticaryābhūmiḥ śuddhādhyāśayabhūmiḥ| caryāpratipattibhūmiḥ| niyatā bhūmiḥ| niyatacaryābhūmiḥ| niṣṭhāgamanabhūmiśca itīmāḥ sapta bodhisattvabhūmayaḥ| āsāṃ paścimā vyāmiśrā| tatra gotravihāro'dhimukticaryāvihāraśca dve bhūmī| pramudito vihāraḥ śuddhādhyāśayā bhūmiḥ| adhiśīlādhicittavihārau trayaścādhiprajñavihārāḥ sābhogaśca nirnimitto vihāraścaryāpratipattibhūmiḥ| anābhogo nirnimitto vihāro niyatā bhūmiḥ| tasyāṃ bhūmau bodhisattvastṛtīyaniyatipātapatito bhavati| pratisaṃvidvihāro niyatacaryābhūmiḥ| paramo vihārastāthāgataśca niṣṭhāgamanabhūmiḥ| tāthāgatasya punarvihārasya bhūmeśca paścānnirdeśo bhaviṣyati buddhadharmapratiṣṭhā paṭale|



tatra bodhisattvaḥ adhimukticaryābhūmeḥ śuddhādhyāśayabhūmimanupraviśan katham apāyānsamatikrāmati| iha bodhisattvo laukikaṃ pariśuddhaṃ dhyānaṃ niśrityādhimukticaryābhūmau susambhṛtabodhi sambhāro daśottareṇa pūrvanirdiṣṭenākāraśatena sattveṣvanukampāṃ bhāvayapyananyamanasikāraḥ| sa bhāvanānvayāt tadrūpaṃ sattveṣvanukampāśayaṃ karuṇāśayaṃ pratilabhate| yenāpāyān sattvānāmarthe'gārāvasāyogenādhitiṣṭhati| yadi me eṣveva sannivasato'nuttarā samyaksaṃbodhiḥ samudāgacchati tathāpyahamutsahāmīti sattvānāṃ duḥkhāpanayanahetoḥ| sarvāñca sattvānāmāpāyikaṃ karma tena śuddhenāśayenātmavaipākyamicchati| atyantañca sarvākuśalakarmāsamudācārāya mānaṃ saṃpraṇidhatte| tasya tathā paribhāvitaṃ tallaukikaṃ pariśuddhaṃ dhyānam| āpāyikakleśapakṣyaṃ dauṣṭhalyaṃ āśrayādapakarṣati| acireṇa tasya prahāṇādāśrayo'sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo'tyantamakaraṇatāyai apāyāgamanatāyai| ca| iyatā bodhisattvaḥ samatikrānto'pāyagatīḥ sarvā bhavati| samatikrāntaścādhimukticaryābhūmim| praviṣṭaśca śuddhādhyāśayabhūmim|



ye ca te daśadharmā vihārapaṭale nirdiṣṭā| śraddhādayo vihārapariśodhanāḥ ta ihāpi bhūmiviśodhanā veditavyāḥ| teṣāṃ vipakṣapratipakṣato vyavasthānaṃ veditavyam| samāsārtho'nukramaśca veditavyaḥ| tatra daśeme| eṣāṃ daśānāṃ bhūmiviśodhanānāṃ dharmāṇāṃ vipakṣabhūtā dharmāḥ| yeṣāṃ pratipakṣeṇaiṣāṃ vyavasthānaṃ bhavati| katame daśa| sarveṇa sarvamanārambhacittotpādanā bodhisattvaśikṣāpadāsamādānam ayaṃ śraddhāvipakṣo dharmaḥ| yasya pratipakṣeṇa śraddhā| sattveṣu vihiṃsācittaṃ karuṇāvipakṣaḥ| yasya pratipakṣeṇa karuṇā| sattveṣu vyāpādo maitrīvipakṣaḥ| yasya pratipakṣeṇa maitrī| bhogajīvikāpekṣā dānavipakṣaḥ| yasya pratipakṣeṇa tyāgaḥ| sattvebhyo'pakāra-vipratipattilābho bahukartavyatā cākhedavipakṣaḥ| yasya pratipakṣeṇākhedatā| anupāyaprayogaḥ śāstrajñatā-vipakṣaḥ| yasya pratipakṣeṇa śāstrajñatā| asauratyāparacittānuvartanatā lokajñatā-vipakṣaḥ| yasya pratipakṣeṇa lokajñatā| kuśaladharmabhāvanāyāṃ pramādakausīdyaṃ hrīvyapatrāpya-vipakṣaḥ| yasya pratipakṣeṇa hrīvyapatrāpyatā| dīrghakālikaiścitraistīvrairnirantaraiḥ saṃsāraduḥkhairvyavadīraṇatā dhṛtibalādhānatā-vipakṣaḥ| tasya pratipakṣeṇa dhṛtibalādhānatā| śāstari kāṃkṣā vimatirvicikitsā tathāgatapūjopa sthānatāyāḥ vipakṣaḥ| yasya pratipakṣeṇa tathāgatapūjopasthānatā| evaṃ tāvadeṣāṃ vipakṣapratipakṣato vyavasthānaṃ bhavati|



kaḥ punareṣāṃ samāsārthaḥ| samāsena daśabhirebhirdharmairāśayaśuddhiḥ prayogaśuddhiśca paridīpitā| tatra tribhiḥ pūrvakairāśayaśuddhiḥ| avaśiṣṭaiḥ prayogaśuddhirveditavyā| bodhimabhiśraddhadbodhisattvaḥ sattvān duḥkhitān karuṇāyate| karuṇāyamāno mayaite paritrātavyā iti maitrāyate| tathā maitracittasya sarvaparityāgī bhavatyeṣu bhogajīvitanirapekṣaḥ| nirapekṣaścaiṣāmarthe prayujyamāno na parikhidyate| aparikhinnaśca śāstrajño bhavati| śāstrajñaśca yathā loke pravartitavyamanena tathā jānāti| evaṃ lokajño bhavati| svayañca kleśasamudācāreṇa jehrīyate vyapatrapate| hrīmānapatrāpī ca kleśāvaśago dhṛtibaladhānaprāpto bhavati| dhṛtibalādhānaprāptaśca samyak prayogādaparihīyamānaḥ kuśalaiśca dharmairvivardhamānaḥ pratipattipūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṃ karoti| ityayameṣāṃ daśānāṃ dharmāṇāmanukramasamudāgamo veditavyaḥ| ebhirdaśabhirdharmaiḥ sarvabhūmiviśodhanā bhavati|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne tṛtīyaṃ bhūmipaṭalam|